Vyoma Samskrta Pathasala
Sign In
Sign In
Forgot Password?
Reset Password
Register
vyomalabs
  • Home
  • Courses
    • By Subject
      • Language Practice
      • Vyākaraṇaśāstra
      • Veda
      • Vedānta
      • Yogaśāstra
      • Nyāyaśāstra
      • Kāvya
      • Sāhityaśāstra
      • Stotra
      • Itihāsa-Purāṇa
      • Gaṇitaśāstra
    • By Level
      • Basic
      • Intermediate
      • Śāstra – Basic
      • Śāstra – Advanced
    • By Type
      • Ongoing Webinars
      • Completed Webinars
      • Video lectures
      • Audio lectures
      • Self learning
      • Certificate courses
      • Discourses
    • By Language
      • Sanskrit
      • Sanskrit-English
      • Kannada
      • Tamil
      • English
    • By Exam
      • Chittoor Board
      • Bharatiya Vidya Bhavan
      • Samskrita Bharathi
      • Rashtriya Sanskrit Sansthan
      • RSVP Tirupati
    • All courses
  • Donate
  • Our Products

Unique Courses : 132,  Committed Learners : 14819,  Inspirational Teachers: 25

Free
Kāvyaprakāśaḥ Part 2
Ongoing Webinars in English
Sāhityaśāstra
Exam – Sansthan Acharya, RSVP Acharya, Chittoor Kovida
Visalakshi Sankaran
21

Description

काव्यप्रकाशः २ (सप्तमोल्लासाद् आरभ्य)

Kāvyaprakāśa Part 2 (From Ullāsa 7)

Kāvyaprakāśa of Ācārya Mammaṭa is one of the principal texts of Sāhityaśāstra. In ten Ullāsas, it covers the entire landscape of Poetics. Kāvyaprakāśa is one of the works on which dozens of commentaries have been written. In fact, it is legendary that scholars bemoan “Commentaries on Kāvyaprakāśa have been written in every house, and yet, the text remains as inscrutable as ever!” 

Kāvyaprakāśa is prescribed for study in all advanced courses of Sāhityaśāstra. As is evident from the above quote, it is not an easy text to understand, except under the guidance of an able guru. In these video Lectures, Ms. Visalakshi Sankaran leads the student through the text in English, bringing out the nuances of śāstra drawing upon the long experience of teaching various kāvyas.

This is the second part of the course, starting from Ullāsa 7.

First part of the course, covering Ullāsas 1-4 (in Tamil), is available here – https://sanskritfromhome.in/course/kavyaprakasha

Note: These ongoing lectures are recorded from live classes, and will be uploaded as and when they are made available by the teacher.

If you would like to attend the live webinars, please register at this link – https://attendee.gotowebinar.com/register/4361084627963750412 

 

Take This Course

Teacher of this Course

Ms. Visalakshi Sankaran

Click here to know more

Lessons - Click on lesson title to enter lesson

पाठः ०१ – दोषस्य सामान्यलक्षणम् , विशेषलक्षणम्, श्रुतिकटु, च्युतसंस्कृति, अप्रयुक्तम्, असमर्थम्

पाठः ०२ – निहतार्थं, अनुचितार्थं, निरर्थकं, अवाचकम्

पाठः ०३ – अश्लीलम्, सन्दिग्धम्, अप्रतीतम्, ग्राम्यम्, नेयार्थम्

पाठः ०४ – क्लिष्टम्, अविमृष्टविधेयांशः (बहुव्रीहिसामासगतः, कर्मधारयसमासगतः, बहुव्रीहिसामासगतः)

पाठः ०५ – अविमृष्टविधेयांशः, विरुद्धमतिकृत्, समासगतं श्रुतिकटु

पाठः ०६ – वाक्यगतदोषाः — श्रुतिकटु, अप्रयुक्तम्, निहतार्थम्, अनुचितार्थम्, अवाचकम्

पाठः ०७ – वाक्यगतदोषाः — अश्लीलम् (व्रीडादायि), अश्लीलम् (जुगुप्सादायि), अश्लीलम् (अमङ्गलदायि), सन्दिग्धम्, अप्रतीतम्

पाठः ०८ – वाक्यगतदोषाः – ग्राम्यम्, नेयार्थम्, क्लिष्टम्

पाठः ०९ – वाक्यगतदोषाः – अविमृष्टविधेयांशः (पौर्वापर्यविपर्ययः), अविमृष्टविधेयांशः (विधेयानुपस्थितः), प्रक्रान्तार्थकः तच्छब्दः, प्रसिद्धार्थकः तच्छब्दः, अनुभूतार्थकः तच्छब्दः

पाठः १० – वाक्यगतदोषाः – अविमृष्टविधेयांशः (विधेयानुपस्थितः)

पाठः ११ – वाक्यगतदोषाः — अदःशब्दस्य यच्छब्दसमीपस्थे तच्छब्दार्थे न प्रतीतिः, इदंशब्दस्य तच्छब्दार्थे प्रयोगः, यच्छब्दसमीपस्थः तच्छब्दः, यावन्तः यच्छब्दाः तावन्तः तच्छब्दाः न अपेक्षिताः, समासगतः अविमृष्विविधेयांशदोषः

पाठः १२ – वाक्यगतदोषाः — विरुद्धमतिकृत् , पदैकदेशगतदोषाः – श्रुतिकटु , निहतार्थम् , निरर्थकम्

पाठः १३ – पदैकदेशगतदोषाः — अवाचकम् , अश्लीलम् (व्रीडा) , अश्लीलम् (जुगुप्सा) , अश्लीलम् (अमङ्गलार्थः) , सन्दिग्धम् , नेयार्थम्

पाठः १४ – वाक्यमात्रगामिदोषाः — प्रतिकूलवर्णम्, उपहतविसर्गत्वम्, लुप्तविसर्गत्वम्, विसन्धि (विश्लेषः)

पाठः १५ – वाक्यमात्रगामिदोषाः — विसन्धि (अश्लीलत्वम्), विसन्धि (कष्टत्वम्), हतवृत्तम् (अश्रव्यम्), हतवृत्तम् (अप्राप्तुगुरुभावान्तलघु)

पाठः १६ – वाक्यमात्रगामिदोषाः — हतवृत्तम् (रसाननुगुणम्), हतवृत्तम् (अप्राप्तुगुरुभावान्तलघु) ; न्यूनपदम् ; अधिकपदम् ; कथितपदम्

पाठः १७ – वाक्यमात्रगामिदोषाः — पतत्प्रकर्षम् ; समाप्तपुनरात्तम् ; अर्धान्तरैकवाचकम् ; अभवन्मतयोगम् (विभक्तिभेदनिबन्धनम्)

पाठः १८ – वाक्यमात्रगामिदोषाः — अभवन्मतयोगम् (न्यूनतादिनिबन्धनम्) , अभवन्मतयोगम् (आकाङ्क्षाविरहनिबन्धनम्), अभवन्मतयोगम् (व्यङ्ग्यस्य विवक्षितयोगाभावनिबन्धनम्) , अभवन्मतयोगम् (समासच्छन्नतया मतयोगाभावनिबन्धनम्) , अभवन्मतयोगम् (व्युत्पत्तिविरोधनिबन्धनम्)

पाठः १९ – वाक्यमात्रगामिदोषाः — अनभिहितवाच्यत्वम् (समासगतं विभक्तिन्यूनत्वं), अनभिहितवाच्यत्वम् (समासगतं विपातयूनत्वं), अनभिहितवाच्यत्वम् (असमासगतं विपातयूनत्वं), अस्थानस्थपदं (अपदस्थं पदं), अस्थानस्थपदं (अपदस्थं समासं)

पाठः २० – वाक्यमात्रगामिदोषाः — सङ्कीर्णम् ; गर्भितम् ; प्रदसिद्धिहतम् ; भग्नप्रक्रमम् – प्रकृतेः प्रक्रमभङ्गः , प्रत्ययस्य प्रक्रमभङ्गः , सर्वनाम्नः प्रक्रमभङ्गः , पर्यायस्य प्रक्रमभङ्गः , उपसर्गस्य प्रक्रमभङ्गः

पाठः २१ – वाक्यमात्रगामिदोषाः — भग्नप्रक्रमम् — वचनस्य प्रक्रमभङ्गः , आख्यातक्रमभङ्गः , कारकस्य प्रक्रमभङ्गः , क्रमस्य प्रक्रमभङ्गः ; अक्रमपदम् ; अमतपरार्थम्

पाठः २२ – अर्थदोषाः — अपुष्टार्थः, कष्टः, व्याहतः

पाठः २३ – अर्थदोषाः — पुनरुक्तः, दुषक्रमः, ग्रम्यः, सन्दिग्धः, निर्हेतुः, प्रसिद्धिविरुद्धः, प्रसिद्धिविरुद्धः (अदोषस्थलम्), विद्यात्विरुद्धः (धर्मशास्त्रविरुद्धः)

पाठः २४ – अर्थदोषाः — विद्याविरुद्धः (अर्थ-काम-योग-शास्त्रविरुद्धः), अनवीकृतः, सनियमपरिवृत्तः, अनियमपरिवृत्तः

पाठः २५ – अर्थदोषाः — विशेषपरिवृत्तम्, अविशेषपरिवृत्तम्, साकाङ्क्षः, अपदयुक्तः, सहचरभिन्नः, प्रकाशितविरुद्धः

पाठः २६ – अर्थदोषाः – विध्ययुक्तः , अनुवादायुक्तः , त्यक्तपुनःस्वीकृतः , अश्लीलः दोषाणामदोषत्वम् – अर्थदोषः

पाठः २७ – दोषाणाम् अदोषत्वम् — पुनरुक्तेः अदोषत्वम्

पाठः २८ – दोषाणाम् अदोषत्वम् — निर्हेतोः अदोषत्वम्, अनुकरणस्य अदोषता, कष्टत्वस्य अदोषत्वम् (वक्त्रौचित्यात्, प्रतिपाद्यवशात्, रसानुगुण्यात्, वाच्यौचित्यात्, प्रकणवशात्), नीरसे न दोषो न गुणः

पाठः २९ – दोषाणाम् अदोषत्वम् — अप्रयुक्तस्य अदोषत्वम्, निहतार्थस्य अदोषत्वम्, व्रीडाजनकस्य अश्लीलस्य अदोषत्वम्, अमङ्गलव्यञ्जकस्य अश्लीलस्य अदोषत्वम्, सन्दिग्धस्य अदोषत्वम्, अप्रतीतेः अदोषत्वम्, ग्राम्यस्य अदोषत्वम्,

पाठः ३० – दोषाणाम् अदोषत्वम् — न्यूनपदस्य अदोषत्वम्, न्यूनपदस्य न गुणत्वं न च दोषत्वम्, अधिकपदस्य गुणत्वम्, कथितपदस्य गुणत्वम् (लाटानुप्रासे, अर्थान्तरसङ्क्रमितवाच्ये, विहितस्यानुवाद्यत्वे), पतत्प्रकर्षस्य गुणत्वम्, समाप्तपुनरात्तस्य न गुणत्वम् न च दोषत्वम्, अपदस्थसमासस्य गुणत्वम्, गर्भितस्य गुणत्वम्

पाठः ३१ – रसदोषाः — व्यभिचारिभावस्य स्वशब्दवाच्यता, रसस्य (सामान्यतः) स्वशब्दवाच्यत्वम्, रसस्य (विशेषतः) स्वशब्दवाच्यत्वम्, स्थयिनः स्वशब्दवाच्यत्वम्, कष्टकल्पना (अनुभावस्य)

Take a course to view this content

Related Courses

Free
Laghu Siddhanta Kaumudi – Samaasa
Vyākaraṇam
Completed Webinar Course
Exam – Prakshastri, Shastri
Sowmya Krishnapur
62
Free
Learn a shloka daily – Be Happy always
Stotramala
Webinar Course Starting Soon
Devotional, Chanting
Smt. Akilandeshwari Satish, Sri. Sridhar
404
Learn Amarakosha
Free
Learn to Chant Amarakosha
Ongoing Webinar Course
Language Practice
Venkatasubramanian P
637
Free
Learn to Chant Ashtadhyayi
Ongoing Webinar Course
Vyakarana
Venkatasubramanian P
636
14819 registered users.                                        Powered by Vyoma Linguistic Labs Foundation
  • About Us
  • Our Products
  • Testimonials
  • Support